A 556-7 Prakriyākaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 556/7
Title: Prakriyākaumudī
Dimensions: 26 x 9 cm x 105 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3553
Remarks: by Rāmacandra; + A 556/5=
Reel No. A 556-7
Inventory No.: 54203
Reel No.: A 0556/07
Title Prakriyākaumudī
Author Rāmacandra
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari; Newari characters are mixed
Materialpaper
State incomplete
Size 25.0 x 9.0 cm
Folios 105
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra. ti. and in the middle of the right-hand margin
rāma is written on the lower right-hand margin
Illustrations one cakra is drawn on fol. 1v
King
Place of Deposit NAK
Accession No. 5/3553
Manuscript Features
The MS contains the tiṅanta chapter.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
prakṛtiḥ sā jayaty ādyā yayā dhātvādirūpayā |
vyajyaṃte śabdarūpāṇi parapratyayasaṃnidheḥ || 1 ||
dhātoḥ || ātṛtī[[yādhyā]]yāṃtaṃ vakṣyamāṇāḥ pratyayā dhātor jñeyāḥ || tatrādau daśa lakārāḥ pradarśyaṃte | laṭ || liṭ || luṭ || lṛṭ || leṭ || loṭ || laṅ || liṅ || luṅ || lṛṅ || laḥ karmaṇi ca bhāve cākarmakebhyaḥ || lakārāḥ sakarmmakād dhātoḥ karmmaṇi karttari ca | akarmmakā[[t]] bhāve karttari ca syuḥ || (fol. 1v1–4)
End
ānaṃtyāt sarvaśaḥ śabdā na śakyate suśāsituṃ |
bālavyutpattaye smābhiḥ saṃkṣipyoktā yathāmati |
prakriyākaumudī seyaṃ rāmacaṃdraprakāśitā ||
asadvacas tamo vakṣyā sarvvakāraśriyā ciraṃ |
jayati subhagamūrtti mugdhahāsāvaloka
praśamitajanatāpo viṭhṭhalaḥ svātmadīpaḥ ||
sacakitam iva lakṣmīḥ setra(!)te yatpadābjaṃ
lalitatarakarābhyāṃ sādhu saṃvāhayaṃtī || 3 || (fol. 105r5–8)
Colophon
iti śrīrāmacaṃdrācāryaviracitā prakriyākaumudī samāptaḥ || || li. dhanasakāyamna || || (fol. 105r8)
Microfilm Details
Reel No.:A 0556/07
Date of Filming 08-05-1973
Exposures 109
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 01-12-2009
Bibliography